Siddha kunjika stotram
ओं अस्य श्री कुञ्जिका
स्तोत्रमन्त्रस्य सदाशिव ऋषिः, अनुष्टुप् छन्दः, श्रीत्रिगुणात्मिका देवता, ओं ऐं बीजं,
ओं ह्रीं शक्तिः, ओं क्लीं कीलकम्,
मम सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः ।
शिव
उवाच
शृणु
देवि प्रवक्ष्यामि कुञ्जिकास्तोत्रमुत्तमम् ।
येन मन्त्रप्रभावेण चण्डीजापः शुभो भवेत् ॥
१ ॥
न कवचं नार्गलास्तोत्रं कीलकं
न रहस्यकम् ।
न सूक्तं नापि ध्यानम् च
न न्यासो न च वार्चनम्
॥ २ ॥
कुञ्जिकापाठमात्रेण
दुर्गापाठफलं लभेत् ।
अति गुह्यतरं देवि देवानामपि दुर्लभम्
॥ ३ ॥
गोपनीयं
प्रयत्नेन स्वयोनिरिव पार्वति ।
मारणं मोहनं वश्यं स्तम्भनोच्चाटनादिकम् ।
पाठमात्रेण संसिद्ध्येत् कुञ्जिकास्तोत्रमुत्तमम् ॥ ४ ॥
अथ
मन्त्रः ।
ओं ऐं ह्रीं क्लीं
चामुण्डायै विच्चे ।
ओं ग्लौं हुं क्लीं जूं
सः ज्वालय ज्वालय ज्वल ज्वल प्रज्वल
प्रज्वल
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ज्वल हं सं
लं क्षं फट् स्वाहा
॥ ५ ॥
इति
मन्त्रः ।
नमस्ते
रुद्ररूपिण्यै नमस्ते मधुमर्दिनि ।
नमः कैटभहारिण्यै नमस्ते महिषार्दिनि ॥ ६ ॥
नमस्ते
शुम्भहन्त्र्यै च निशुम्भासुरघातिनि ।
जाग्रतं हि महादेवि जपं
सिद्धं कुरुष्व मे ॥ ७
॥
ऐङ्कारी
सृष्टिरूपायै ह्रीङ्कारी प्रतिपालिका ।
क्लीङ्कारी कामरूपिण्यै बीजरूपे नमोऽस्तु ते ॥ ८
॥
चामुण्डा
चण्डघाती च यैकारी वरदायिनी
।
विच्चे चाभयदा नित्यं नमस्ते मन्त्ररूपिणि ॥ ९ ॥
धां
धीं धूं धूर्जटेः पत्नी
वां वीं वूं वागधीश्वरी
।
क्रां क्रीं क्रूं कालिका देवि शां शीं
शूं मे शुभं कुरु
॥ १० ॥
हुं
हुं हुङ्काररूपिण्यै जं जं जं
जम्भनादिनी ।
भ्रां भ्रीं भ्रूं भैरवी भद्रे भवान्यै ते नमो नमः
॥ ११ ॥
अं कं चं टं
तं पं यं शं
वीं दुं ऐं वीं
हं क्षं ।
धिजाग्रं धिजाग्रं त्रोटय त्रोटय दीप्तं कुरु कुरु स्वाहा
॥ १२ ॥
पां
पीं पूं पार्वती पूर्णा
खां खीं खूं खेचरी
तथा ।
सां सीं सूं सप्तशती
देव्या मन्त्रसिद्धिं कुरुष्व मे ॥ १३
॥
इदं
तु कुञ्जिकास्तोत्रं मन्त्रजागर्तिहेतवे ।
अभक्ते नैव दातव्यं गोपितं
रक्ष पार्वति ॥ १४ ॥
यस्तु
कुञ्जिकया देवि हीनां सप्तशतीं
पठेत् ।
न तस्य जायते सिद्धिररण्ये
रोदनं यथा ॥ १५
॥
इति
श्रीरुद्रयामले गौरीतन्त्रे शिवपार्वतीसंवादे कुञ्जिका स्तोत्रं सम्पूर्णम् ।
STOTRAM ENGLISH
ōṁ asya śrī kuñjikā stōtra mantrasya
sadāśiva r̥ṣiḥ, anuṣṭup chandaḥ,
śrītriguṇātmikā dēvatā, ōṁ aiṁ bījaṁ, ōṁ hrīṁ śaktiḥ, ōṁ klīṁ kīlakam,
mama sarvābhīṣṭasiddhyarthē japē viniyōgaḥ |
śiva uvāca
śr̥ṇu dēvi pravakṣyāmi kuñjikā
stōtramuttamam |
yēna mantraprabhāvēṇa caṇḍījāpaḥ śubhō bhavēt || 1 ||
na kavacaṁ nārgalāstōtraṁ kīlakaṁ na
rahasyakam |
na sūktaṁ nāpi dhyānam ca na nyāsō na ca vārcanam || 2 ||
kuñjikāpāṭhamātrēṇa durgāpāṭhaphalaṁ
labhēt |
ati guhyataraṁ dēvi dēvānāmapi durlabham || 3 ||
gōpanīyaṁ prayatnēna svayōniriva
pārvati |
māraṇaṁ mōhanaṁ vaśyaṁ stambhanōccāṭanādikam |
pāṭhamātrēṇa saṁsiddhyēt kuñjikāstōtramuttamam || 4 ||
atha mantraḥ
ōṁ aiṁ hrīṁ klīṁ cāmuṇḍāyai viccē |
ōṁ glauṁ huṁ klīṁ jūṁ saḥ jvālaya jvālaya jvala jvala prajvala prajvala
aiṁ hrīṁ klīṁ cāmuṇḍāyai viccē jvala haṁ saṁ laṁ kṣaṁ phaṭ svāhā || 5 ||
iti mantraḥ
namastē rudrarūpiṇyai namastē
madhumardini |
namaḥ kaiṭabhahāriṇyai namastē mahiṣārdini || 6 ||
namastē śumbhahantryai ca
niśumbhāsuraghātini |
jāgrataṁ hi mahādēvi japaṁ siddhaṁ kuruṣva mē || 7 ||
aiṅkārī sr̥ṣṭirūpāyai hrīṅkārī
pratipālikā |
klīṅkārī kāmarūpiṇyai bījarūpē namō:’stu tē || 8 ||
cāmuṇḍā caṇḍaghātī ca yaikārī
varadāyinī |
viccē cābhayadā nityaṁ namastē mantrarūpiṇi || 9 ||
dhāṁ dhīṁ dhūṁ dhūrjaṭēḥ patnī vāṁ
vīṁ vūṁ vāgadhīśvarī |
krāṁ krīṁ krūṁ kālikā dēvi śāṁ śīṁ śūṁ mē śubhaṁ kuru || 10 ||
huṁ huṁ huṅkārarūpiṇyai jaṁ jaṁ jaṁ
jambhanādinī |
bhrāṁ bhrīṁ bhrūṁ bhairavī bhadrē bhavānyai tē namō namaḥ || 11 ||
aṁ kaṁ caṁ ṭaṁ taṁ paṁ yaṁ śaṁ vīṁ
duṁ aiṁ vīṁ haṁ kṣaṁ |
dhijāgraṁ dhijāgraṁ trōṭaya trōṭaya dīptaṁ kuru kuru svāhā || 12 ||
pāṁ pīṁ pūṁ pārvatī pūrṇā khāṁ khīṁ
khūṁ khēcarī tathā |
sāṁ sīṁ sūṁ saptaśatī dēvyā mantrasiddhiṁ kuruṣva mē || 13 ||
idaṁ tu kuñjikāstōtraṁ
mantrajāgartihētavē |
abhaktē naiva dātavyaṁ gōpitaṁ rakṣa pārvati || 14 ||
yastu kuñjikayā dēvi hīnāṁ saptaśatīṁ
paṭhēt |
na tasya jāyatē siddhiraraṇyē rōdanaṁ yathā || 15 ||
iti śrīrudrayāmalē gaurītantrē śiva
pārvatī saṁvādē kuñjikā stōtraṁ sampūrṇam |
No comments:
Post a Comment